Yoga Sutra 1.46Yoga sutra 1.46 tā eva sabījas-samādhiḥ These samadhis that result from meditation on an object are samadhis with seed These four levels...
Yoga Sutra 1.45Yoga sutra 1.45 sūkṣma-viṣayatvam-ca-aliṇga paryavasānam The matter of subtle things cumulates in the non-manifested The gross objects...
Yoga Sutra 1.44Yoga sutra 1.44 Etaya-eva savicārā nirvicārā ca sūkṣma-viṣaya vyākhyātā With contemplation and without contemplation thoughts as regards...
Yoga Sutra 1.43Yoga sutra 1.43 Smr̥ti-pariśuddhau svarūpa-śūnyeva-arthamātra-nirbhāsā nirvitarkā When memory is thoroughly purified as if empty, and the...
Yoga Sutra 1.42Yoga sutra 1.42 Tatra śabdārtha-jñāna-vikalpaiḥ saṁkīrṇā savitarkā samāpattiḥ Complete union with gross objects occurs when world,...
Yoga Sutra 1.41Yoga sutra 1.41 kṣīṇa-vr̥tter-abhijātasy-eva maṇer-grahītr̥-grahaṇa-grāhyeṣu tatstha-tadañjanatā samāpattiḥ When the agitation settles,...
Yoga Sutra 1.40Yoga sutra 1.40 paramāṇu parama-mahattva-anto-‘sya vaśīkāraḥ By these practices, mastery is gained which extends from the smallest atom...
Yoga Sutra 1.39Yoga sutra 1.39 yathā-abhimata-dhyānād-vā A peaceful sate of mind can also be attained by meditating on what we appreciate. Patanjali...
Yoga Sutra 1.38Yoga sutra 1.38 svapna-nidrā jñāna-ālambanam vā Also meditate on that which comes during your sleep Knowledge can be gained from deep...
Yoga Sutra 1.37Yoga sutra 1.37 vītarāga viṣayam vā cittam A state of peace can also be attained by meditating on a person or object free of passion Here...
Yoga Sutra 1.36Yoga sutra 1.36 viśokā vā jyotiṣmatī A state of peace can also be attained by the serenity and radiant state of the mind. Connecting with...
Yoga Sutra 1.35Yoga sutra 1.35 viṣayavatī vā pravr̥tti-rutpannā manasaḥ sthiti nibandhinī A peaceful mind can also result from intelligent activity in...
Yoga Sutra 1.34Yoga sutra 1.34 Pracchardana-vidharanabhyam vā prāṇasya A peaceful mind can also result from exhaling the breath and holding the breath...
Yoga Sutra 1.33Yoga sutra 1.33 maitri karuna muditopeksanam sukha duhkha punyapunya visayanam bhavanatas citta prasadanam A peaceful mind results from...
Yoga Sutra 1.32Yoga sutra 1.32 tat-pratiṣedha-artham-eka-tattva-abhyāsaḥ To avoid mental agitation, we must commit to the practice of a single principle...
Yoga Sutra 1.31Yoga sutra 1.31 duḥkha-daurmanasya-aṅgamejayatva-śvāsapraśvāsāḥ vikṣepa sahabhuvah The symptoms of such mental agitation are: Suffering...
Yoga Sutra 1.30Yoga sutra 1.30 vyādhi-styāna-saṁśaya pramāda-ālasya-avirati bhrānti-darśana-alabdha-bhūmikatva-anavasthitatvāni citta-vikṣepāḥ te...
Yoga sutra 1.29Yoga sutra 1.29 Tataḥ pratyak-chetana-adhigamo-‘py-antarāya-abhāvaś-cha By the systematic repetition of AUM (ॐ) the obstacles are...
Yoga Sutra 1.28Yoga sutra 1.28 taj-japaḥ tad-artha-bhāvanam The systematic repetition of AUM (ॐ) should be accompanied with a profound meditation on its...
Yoga Sutra 1.27Yoga sutra 1.27 tasya vāchakaḥ praṇavaḥ The sacred formula: AUM is used to address īśvaraḥ/the Divine Patanjali introduces mantra yoga in...