top of page

Yoga Blog
Search


Yoga Sutra 3.03
tad-eva-artha-mātra-nirbhāsaṁ svarūpa-śūnyam-iva samādhiḥ This is complete absorption: the object alone shines in your mind as if the...


Yoga Sutra 2.53
dhāraṇāsu ca yogyatā manasaḥ And the mind is ready for concentration. Prāṇāyāma prepares you for the next limb of Yoga: dhāraṇāsu (Sūtra...


Yoga Sutra 2.51
bāhya-ābhyantara-viṣaya-ākṣepī caturthaḥ The fourth state [of prāṇāyāma] transcends the field of exhalation and inhalation Logic dictates...


Yoga Sutra 2.45
samādhi-siddhiḥ-īśvara-praṇidhānāt Through devotion/surrender to the Highest Principle, there is perfection in complete absorption We are...


Yoga Sutra 2.39
Yoga sutra 2.39 aparigraha-sthairye janma-kathaṁtā-saṁbodhaḥ When non-storage is perfectly established there is profound understanding of...


Yoga Sutra 2.38
Yoga sutra 2.38 brahmacarya-pratiṣṭhāyāṁ-vīrya-lābhaḥ When self-restraint is perfectly established extraordinary internal vitality is...


Yoga Sutra 2.37
asteya-pratiṣṭhāyāṁ sarva-ratna-upasthānam If you are deeply rooted in non-stealing, you have access to all the jewels of life Without...


Yoga Sutra 2.35
Yoga sutra 2.35 ahiṁsā-pratiṣṭāyāṁ tat-sannidhau vairatyāgaḥ Animosity disappears when you are deeply rooted in the art of non-violence...


Yoga Sutra 2.34
Yoga sutra 2.34 vitarkā-hiṁsā-ādayaḥ-kṛta-kārita-anumoditāḥ-lobha-krodha-moha-pūrvakāḥ mṛdu-madhya-adhimātrāḥ duḥkha-ajñāna-ananta-phalāḥ...


Yoga Sutra 2.33
Yoga sutra 2.33 vitarka-bādhane pratipakṣa-bhāvanam In the distress that stems from doubt, let us cultivate an alternative mental...


Yoga Sutra 2.32
Yoga sutra 2.32 śauca-saṁtoṣa-tapaḥ-svādhyāya-íśvarapraṇidhānāni niyamāḥ The personal observances are: cleanliness, contentment,...


Yoga Sutra 2.31
Yoga sutra 2.31 jāti-deśa-kāla-samaya-anavacchinnāḥ sārva-bhaumāḥ mahā-vratam When the five principles mentioned in the previous sūtra...


Yoga Sutra 2.30
Yoga sutra 2.30 ahiṁsā-satya-asteya-brahmacarya-aparigrahāḥ yamāḥ The five social restraints are: non-violence, non-stealing,...


Yoga Sutra 2.29
Yoga sutra 2.29 yama-niyama-āsana-prāṇāyāma- pratyāhāra-dhāraṇā-dhyāna-samādhayaḥ-aṣṭau-aṅgāni The eight limbs of yoga are social...


Yoga Sutra 2.26
Yoga sutra 2.26 viveka-khyātiḥ-aviplavā hāna-upāyaḥ The method to ending suffering and reaching liberation is achieved when you have...


Yoga Sutra 2.24
Yoga sutra 2.24 tasya hetuḥ-avidyā The cause for that conjunction [of the “Seer” and the “Seeable”] is misapprehension Patanjali reminds...


Yoga Sutra 2.23
Yoga sutra 2.23 sva-svāmi-śaktyoḥ svarūpa-upalabdhi-hetuḥ saṁyogaḥ The conjunction of the “Seer” and the “Seeable” is a catalyst for...


Yoga Sutra 2.22
Yoga sutra 2.22 kṛta-arthaṁ prati naṣṭam-api-anaṣṭaṁ tad-anya-sādhāraṇatvāt Once the objective of the “Seeable” is complete, it is as if...


Yoga Sutra 2.21
Yoga sutra 2.21 tad-artha eva dṛśyasya-ātmā The essence of that which is perceived has one purpose: to help the “Seer” In this sutra,...


Yoga Sutra 2.20
Yoga sutra 2.20 draṣṭā dṛśi-mātraḥ śuddhaḥ-api pratyaya-anu-paśyaḥ The “Seer” can only observe, and although the “Seer” is pure, it...
bottom of page